A 332-13 Nepālamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 332/13
Title: Nepālamāhātmya
Dimensions: 33 x 10.5 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:
Reel No. A 332-13 Inventory No. 47224
Title Nepālamāhātmya
Remarks assigned to the Skandapurāṇa-Himavatkhaṇḍa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 10.5 cm
Folios 92
Lines per Folio 8
Foliation figures in the middle rihgt-hand margin of the verso
Illustrations on the exp. 2 and 3
Scribe Parśurāma
Date of Copying (ŚS 1874 [NS 874])
Place of Deposit NAK
Accession No. 1/984
Manuscript Features
MS shows the śākābde siṃdhubājīdharaṇi ca dharayute, (!),( siṃdhu, bājī, dharaṇīdhara, dharaṇī ca is ŚS 1874) but it seems NS instead of ŚS is 874,
Excerpts
Beginning
❖ oṃ namaḥ sarasvatyai ||
nārāyaṇaṃ namas kṛtya, naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva, tato jayam udīrayet ||
|| sūta uvāca ||
ja(2)namejaya[sya] [[ya]]jñānte, munayo brahmavādinaḥ |
samāgatāḥ purāṇānaṃ, kathāṃ cakru (!) nirantaraṃ ||
munimadhye mahātejāḥ jaiminiḥ paryyapṛcchata |
(3) mārkkaṇḍeyaṃ mahātmānaṃ, bhūya eva mahādyutiṃ ||
jaiminir uvāca || ||
bhagavan sarvvadharmmajña trikālajña munīśvara |
tvattaḥ śrutāni sarvvā(4)ṇi kṣetrāṇi phaladāni ca | (fol. 1v1–4)
End
sūta uvāca ||
iti nepālamāhātmyaṃ, mārkaṇḍeyas tapodha(2)na (!) |
kathayitvā dvijātibhyaḥ sāyaṃsaṃdhyām upāsituṃ |
yayau śiṣyagaṇaiḥ sārddhaṃ vibhāvasūr ivāparaḥ |
anye pi munayaḥ sarve yayuḥ saṃdhyā(3)m upāsitaṃ (!) |
idaṃ nepālamāhātmyaṃ guhyam atyaṃtadullabhaṃ (!) |
gopanīyaṃ prayatnena, dhārmikāya prakāśayet || (fol. 92r1–3)
Colophon
iti skandapurā(4)ṇe himavatkhaṇḍe nepāla[[māhā]]tmye triṃśodhyāyaḥ || ||
śākābde siṃdhubājīdharaṇi ca dharayute, (!) kārttike kṛṣṇapakṣe,
paṃcamyāṃ sādhyajoge, (!) ruru(5)śira ca ravau saṃcitaṃ dharmaheto (!) | vyākhyārthaṃ devidāsa dvijakulasumaṇeḥ pūjyapujāṃ prayatnā,l
lekho 'yaṃ parśurāmo hariharakathāṃ pustakaṃ santayo(6)gyaṃ || ||
yatrāste śaṃkaro devo, vāgmatī yatra nimnagā |
naipālasaṃbhavaṃvāṇīṃ sthāpitaṃ girijālaye || || || bhavānyai (!) prītir astu (fol. 92r3–6)
Microfilm Details
Reel No. A 332/13
Date of Filming 27-04-1972
Exposures 96
Slides A 123
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 12-05-2006
Bibliography