A 332-13 Nepālamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 332/13
Title: Nepālamāhātmya
Dimensions: 33 x 10.5 cm x 92 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:


Reel No. A 332-13 Inventory No. 47224

Title Nepālamāhātmya

Remarks assigned to the Skandapurāṇa-Himavatkhaṇḍa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 10.5 cm

Folios 92

Lines per Folio 8

Foliation figures in the middle rihgt-hand margin of the verso

Illustrations on the exp. 2 and 3

Scribe Parśurāma

Date of Copying (ŚS 1874 [NS 874])

Place of Deposit NAK

Accession No. 1/984

Manuscript Features

MS shows the śākābde siṃdhubājīdharaṇi ca dharayute, (!),( siṃdhu, bājī, dharaṇīdhara, dharaṇī ca is ŚS 1874) but it seems NS instead of ŚS is 874,

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai ||

nārāyaṇaṃ namas kṛtya, naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva, tato jayam udīrayet ||

|| sūta uvāca ||

ja(2)namejaya[sya] [[ya]]jñānte, munayo brahmavādinaḥ |

samāgatāḥ purāṇānaṃ, kathāṃ cakru (!) nirantaraṃ ||

munimadhye mahātejāḥ jaiminiḥ paryyapṛcchata |

(3) mārkkaṇḍeyaṃ mahātmānaṃ, bhūya eva mahādyutiṃ ||

jaiminir uvāca || ||

bhagavan sarvvadharmmajña trikālajña munīśvara |

tvattaḥ śrutāni sarvvā(4)ṇi kṣetrāṇi phaladāni ca | (fol. 1v1–4)

End

sūta uvāca ||

iti nepālamāhātmyaṃ, mārkaṇḍeyas tapodha(2)na (!) |

kathayitvā dvijātibhyaḥ sāyaṃsaṃdhyām upāsituṃ |

yayau śiṣyagaṇaiḥ sārddhaṃ vibhāvasūr ivāparaḥ |

anye pi munayaḥ sarve yayuḥ saṃdhyā(3)m upāsitaṃ (!) |

idaṃ nepālamāhātmyaṃ guhyam atyaṃtadullabhaṃ (!) |

gopanīyaṃ prayatnena, dhārmikāya prakāśayet || (fol. 92r1–3)

Colophon

iti skandapurā(4)ṇe himavatkhaṇḍe nepāla[[māhā]]tmye triṃśodhyāyaḥ || ||

śākābde siṃdhubājīdharaṇi ca dharayute, (!) kārttike kṛṣṇapakṣe,

paṃcamyāṃ sādhyajoge, (!) ruru(5)śira ca ravau saṃcitaṃ dharmaheto (!) | vyākhyārthaṃ devidāsa dvijakulasumaṇeḥ pūjyapujāṃ prayatnā,l

lekho 'yaṃ parśurāmo hariharakathāṃ pustakaṃ santayo(6)gyaṃ || ||

yatrāste śaṃkaro devo, vāgmatī yatra nimnagā |

naipālasaṃbhavaṃvāṇīṃ sthāpitaṃ girijālaye || || || bhavānyai (!) prītir astu (fol. 92r3–6)

Microfilm Details

Reel No. A 332/13

Date of Filming 27-04-1972

Exposures 96

Slides A 123

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-05-2006

Bibliography